अरबीभाषा

अरबी (अरबी: اَلْعَرَبِيَّةُ‎, अल्-अरबिय्याह् अथवा عَرَبِيّ, अरबीय्) एकः सामीभाषा अस्ति या प्रथमतः चतुर्थशताब्द्यां ई॰पू॰ । अरबजगतस्य लोकभाषा इस्लामधर्मस्य धार्मिकभाषा च अस्ति । अरब-जनानां नामधेयेन अस्य नामकरणं कृतम्, एतत् पदं प्रारम्भे पश्चिमे पूर्वईजिप्तदेशेन, पूर्वे मेसोपोटामिया-प्रदेशेन, पूर्वदिशि मेसोपोटामिया-देशेन, उत्तरे पूर्वलेबनानपर्वतैः उत्तरसिरियादेशेन च परिसीमिते अरब-प्रायद्वीपे निवसतां जनानां वर्णनार्थं प्रयुक्तं, यथा प्राचीनयूनानभूगोलशास्त्रज्ञाः प्रतीयन्ते । आईएसओ अरबीभाषायाः ३२ प्रकारेभ्यः भाषासङ्केतान् नियुक्तं करोति, यत्र तस्य मानकरूपं आधुनिकमानक-अरबी, साहित्यिकअरबी इति अपि उच्यते, यत् आधुनिकीकृतं शास्त्रीय-अरबीभाषा अस्ति । एषः भेदः मुख्यतया पाश्चात्यभाषाविदः मध्ये विद्यते; अरबीभाषिणः स्वयं सामान्यतया आधुनिकमानक-अरबी-शास्त्रीय-अरबी-योः मध्ये भेदं न कुर्वन्ति, अपितु उभौ अल्-अरबिय्यतु ल-फ़ुष्हा (اَلعَرَبِيَّةُ ٱلْفُصْحَىٰ वाक्पटु-अरबी) अथवा केवलं अल्-फ़ुष्हा (اَلْفُصْحَىٰ) इति निर्दिशन्ति ।

अरबी
اَلْعَرَبِيَّةُ
अल्-अरबिय्याह्
अरबीभाषा
लिखित-अरबी (नस्खलिपिः) इत्यत्र अल्-अरबिय्याह् इति
उच्चारणम् /ˈʕarabiː/, /alʕaraˈbijːa/
विस्तारः अरबसङ्घस्य देशाः, समीपस्थेषु देशेषु अल्पसङ्ख्याकाः, जम्बुद्वीपस्य, आफ्रिकायाः, यूरोपस्य केषुचित् भागेषु च
Ethnicity अरबजनाः, मध्यपूर्वस्य उत्तराफ्रिकायाः च मूलजनाः (भाषापरिवर्तनस्य परिणामस्वरूपम्)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
२७ कोटिः (270 मिलियन्) आधुनिकमानक-अरबीभाषायाः द्वितीयभाषिकाः
भाषाकुटुम्बः
अफ्रो-एशियाटिक
  • सामी
    • पश्चिमसामी
      • केन्द्रीयसामी
        • उत्तर-अरबीय
          • अरबी
मानकरूपाणि
आधुनिकमानक-अरबी
उपभाषा(ः)
पाश्चात्य (मघरेबी)
औदीच्य (इजिप्तीय, मेसोपोटामीय, लेवन्तीय)
दाक्षिणात्य (प्रायद्वीपीय खातीय, हेजाजी, नाज्दी, येमनी च)
लिपिः अरबीलिपिः
अरबी-ब्रेल
अरबीजी
आधिकारिकस्थितिः
व्यावहारिकभाषा
Recognised minority language in
नियन्त्रणम्
भाषा कोड्
ISO 639-1 ar
ISO 639-2 ara
ISO 639-3 ara
Linguasphere 12-AAC
अरबीभाषा
बहुसङ्ख्यकरूपेण (श्यामहरित) अथवा अल्पसङ्ख्यकजनसङ्ख्यारूपेण (लघुहरित) देशिक-अरबीभाषिणां प्रकीर्णनम्
अरबीभाषा
अरबीभाषायाः राष्ट्रभाषायाः रूपेण (हरितवर्णीयः), राजभाषायाः रूपेण (कृष्णनीलवर्णीयः) क्षेत्रीय/अल्पसङ्ख्याकभाषायाः रूपेण (लघुनीलवर्णीयः) च प्रयोगः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

इस्लाम्-मतम्ईजिप्तदेशःसिरिया

🔥 Trending searches on Wiki संस्कृतम्:

आर्यभटःछ्सचिन तेण्डुलकरमास्कोनगरम्अन्ताराष्ट्रीयमहिलादिनम्भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्व्यवसायःषष्ठीलिपयःलूयी पास्तग्धर्मशास्त्रम्अभिनेतावेदाविनाशिनं नित्यं...२१ दिसम्बरपुनर्जन्मनृपतुङ्गपर्वतःमैत्रेयी१९ अप्रैलकर्मसंन्यासयोगःरामःभयाद्रणादुपरतं...नरेन्द्र सिंह नेगीमुकेशःमोहिनीयाट्टम्हेमचन्द्राचार्यःद्राविडीयभाषाःयोगदर्शनस्य इतिहासःब्राह्मीलिपिःकुमारिलभट्टःसाहित्यदर्पणः५२ शक्तिपीठानिश्रीहर्षःओषधयःकराचीहिमालयःकारवेल्लम्पक्षताआस्ट्रेलियाचार्वाकदर्शनम्विनायक दामोदर सावरकरसेर्गे आइसेन्स्टाइन१४०५उष्ट्रःहरिद्राअभ्यासयोगयुक्तेन...२७ दिसम्बरसंहिताबलोचजनाः१४१०महाराणा प्रतापदिशा पटानीज्ञानपीठप्रशस्तिःताकासे नदीमल्लिकार्जुनःकेनोपनिषत्ब्रह्मदेशःन चैतद्विद्मः कतरन्नो गरीयो...१७७६सुवर्णम्संस्कृतविकिपीडिया८ दिसम्बर२२ अगस्तभगत सिंहविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)श्७४७जावाभारतस्य चत्वारि पुण्यधामानि१८४६इलाहिन्दुस्थानीभाषाकेरलीयसंस्कृतसाहित्यचरित्रम्🡆 More