देवता

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • चान्द्रमसं ज्योतिः प्राप्य निवर्तते । धूमः = धूमः (देवता) रात्रिः = निशा (देवता) कृष्णः = कृष्णपक्षः (देवता) तथा = एवम् षण्मासाः दक्षिणायनम् = षण्मासावधिकं...
  • वस्तु गच्छन्ति = यान्ति । यत्र अनलः (देवता) कान्तिः (देवता) दिवसः (देवता) शुक्लपक्षः षण्मासावधिकम् उत्तरायणम् (देवता) तस्मिन् काले गताः ब्रह्मोपासकाः जनाः...
  • नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला गजः शैलः धीभेदः(बुद्धेः भेदः) देवता शत्रवः देवरः (पत्न्यायाः सहोदरः) स्वभावः नदी सुरा(मद्यम्) अदिति दिवि (स्वर्गः)...
  • शतकरूपाणि स्तोत्राणि अपि उपलभ्यन्ते । अत्र इन्द्र:, वरुण:, सविता, अग्नि: इति देवता:।क्वचिद् ऐहिकेच्छा दृश्यते यथा- पुत्रा: पशवो धनम्...।क्वचिद् नीतिपूर्णा...
  • कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते...
  • Thumbnail for अन्नप्राशनसंस्कारः
    यद्वत्तथाफलम्॥ दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे"। मार्कण्डेयः। "देवता पुरतस्तस्य पितुरङ्कगतस्य च। अलङ्कृतस्य दातव्यमन्नं पात्र्ो च काञ्चने॥ मध्वाज्यकनकोपेतं...
  • Thumbnail for विश्वकर्मा
    विश्वकर्मा देवानां शिल्पी। सर्जनात्मकशक्तेः देवता इति भारते पूज्यते। शिप्लिनः विशेषरूपेण विश्वकर्मपूजां कुर्वन्ति। विश्वकर्मणः पिता प्रभासवसुः। माता बृहस्पतेः...
  • यत्प्रतिपाद्यं वस्तु सा देवता । ३. एष एव अभिप्रायः बृहद्देवतायामपि (१.६.) दर्शितः । अनेन ज्ञायते यत् मन्त्रे प्रतिपादित विषय एव देवता इत्यभिधीयते । मन्त्रद्रष्टा...
  • Thumbnail for काली
    भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव...
  • Thumbnail for कोल्लूरु
    श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण निर्मितः इति पौराणिकाधारः अस्ति । अत्रत्या देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम् । श्रीशङ्कराचार्याः...
  • धन्वन्तरिः ओषधीनां देवता। महाविष्णोः अवतारत्वेन अपि धन्वन्तरेः उल्लेखः वर्तते। एषः आयुर्वेदाधिदेवता। समुद्रमथनकाले क्षीरसागरादुद्भूतः इति प्रथा वर्तते।...
  • भाग्यसूक्तम् वैदिक सूक्तेषु भाग्य वर्धानायै निथ्यम ध्येयम् इति केचित्। अस्य छन्दसि देवता रूपेण अग्निः इन्द्रः मित्रः वरुणः अश्विनी भग पूषा ब्रह्मणस्पति सोमः रुद्रः...
  • कारणं-काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रर्थयन्तो यजन्त इहास्मिँलोके देवता इन्द्राग्नयाद्याः, 'अथयोऽन्यां देवतामुपास्तेऽन्योऽहमस्मीति न स वेद यथा पशुरेवं...
  • Thumbnail for देवभक्तिः
    देवः नाम काचन अगोचरा शक्तिः । भगवान् प्रभुः देवता परमात्मा इत्यादिभिः नामभिः वयं तं निर्दिशामः । एकं सत् विप्राः बहुधा वदन्ति । इति श्रुत्यनुगुणं विभुः...
  • Thumbnail for जगद्धात्रीपूजा
    जगत् धरति इति जगद्धात्री । एषा देवता हिन्दूदेवतायाः पार्वत्याः अंशः इति परिगण्यते । इयं देवता भारतदेशस्य पश्चिमवङ्गे ओडिशायां च पूज्यते । एतस्याः आराधना...
  • Thumbnail for चित्रा (नक्षत्रम्)
    चित्रानक्षत्रमिन्द्रो देवता इत्येषः उल्लेखः तैत्तिरीयसंहितायाः ४-४-१० मन्त्रे दृश्यते । किन्तु तैत्तरीयब्राह्मणे चित्रानक्षत्रस्य अधिपतिः त्वष्टा देवता इति निर्दिष्टम्...
  • Thumbnail for केनोपनिषत्
    कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः। कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र...
  • Thumbnail for उत्तराषाढा
    देव्युत्तरा आ वहन्तु ॥ आषाढ नक्षत्रं विश्वेदेवा देवता इति उल्लिखितम् अस्ति । तन्नाम उत्तराषाढनक्षत्रस्य देवता विश्वेदेवः । ऋषयः समस्तदेवतासमूहं विश्वेदेवा...
  • Thumbnail for छान्दोग्योपनिषत्
    सप्तमोध्याये भूमोपासनं विवृतम् । अस्मिन् सनत्कुमार-नारदयोः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति । अष्टमोध्याये दहरविद्या...
  • Thumbnail for कार्त्तिकेयः
    कार्तिकेयः (तमिलुभाषायां मुरुगन्) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः । विशेषतः तमिलुप्रान्ते एनं पूजयन्ति । एवं दक्षिणभारते, सिन्गपूर्-श्रीलङ्का-...
  • प्रत्न, सनातन, पुराण, सुपर्णः सन्ति। प्राची दिशां वसन्त ऋतूनाम् अग्निर् देवता ब्रह्म द्रविणं त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिस् त्र्यविर् वयः कृतम् अयानाम्
  • देवता, स्त्री, (देव एव । स्वार्थे तल् ।) देवं द्युतिं क्रीडांवा तनोति या । तत्पर्य्यायः । अमरः २ निर्ज्जरः ३ देवः ४ त्रिदशः ५ विबुधः ६ सुरः ७ सुपर्व्वा
  • समाप्तं स्यात्। प्राणवता शब्दात्।२.४.१५ वे.- यद्यपि प्राणानाम् अधिष्ठात्र्यो देवता: सन्ति, तथापि प्राणवता शारीरेण एव प्राणानां सम्बन्ध: इति श्रुते: शब्दाद्
  • मम माता देवता । मम माता देवता ॥ अतिसरला, मयि मृदुला गृह कुशला, सा अतुला ॥१॥ पाययति दुग्धं, भोजयति भक्तं लालयति नित्यं, तोषयति चित्तम् ॥२॥ सायङ्काले नीराजयति
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

आकाशगङ्गाकृषिःमरीयमिपुत्रसूर्यपक्षिणःस्कान्दिच्चीटी एस् एलियटहार्वर्ड् विश्वविद्यालयःमनोविज्ञाने विचारस्वरूपविवेचनम्नात्सी पार्टीट्विटरइमान्युएल काण्ट१६नारिकेलम्उपाकर्मचार्वाकदर्शनम्संस्कृतभाषामहत्त्वम्कफःकार्पण्यदोषोपहतस्वभावः...रूप्यकम्कोलोम्बियामिसिसिपीसरस्वती देवीनडियादअनुबन्धचतुष्टयम्द्वितीयविश्वयुद्धम्श्रीगङ्गानगरम्प्रमाणम्१४ अप्रैलहंसःMain pageसूर्यकान्तितैलम्१८२२माघःअष्टाध्यायीस्प्रिंग्फ़ील्ड्वेस्‍ट वर्जिनियामनुस्मृतिः१८२८पिङ्गलःवनस्पतिविज्ञानम्एलावक्रोक्तिसम्प्रदायःऐर्लेण्ड् गणराज्यम्४ फरवरीसूर्यमण्डलम्चित्रकला९२३कार्बेट् राष्ट्रियोद्यानम्१५ जनवरीअद्वैतवेदान्तःध्वन्यालोकःभरुचमण्डलम्भगतसिंहसंस्कृतविकिपीडियान तदस्ति पृथिव्यां वा...नर्मदानदीअश्वत्थामाकालीसेशेलयजन्ते सात्त्विका देवान्...वन्दे मातरम्सुमित्राफारसीभाषाआस्टिन्उर्वारुकम्चम्पूरामायणम्संस्काराःद्वारका७४🡆 More