Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

जनी (jánī̆) stemf

  1. a woman, wife

Declension edit

Feminine ī-stem declension of जनी (jánī)
SingularDualPlural
Nominativeजनी
jánī
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Vocativeजनि
jáni
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Accusativeजनीम्
jánīm
जन्यौ / जनी¹
jányau / jánī¹
जनीः
jánīḥ
Instrumentalजन्या
jányā
जनीभ्याम्
jánībhyām
जनीभिः
jánībhiḥ
Dativeजन्यै
jányai
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Ablativeजन्याः / जन्यै²
jányāḥ / jányai²
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Genitiveजन्याः / जन्यै²
jányāḥ / jányai²
जन्योः
jányoḥ
जनीनाम्
jánīnām
Locativeजन्याम्
jányām
जन्योः
jányoḥ
जनीषु
jánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas